印地语

发音

  • (Delhi) 國際音標(幫助)/ɛːʃ/

词源 1

借自阿拉伯語 (ʕayš, 生活)

名词

(aiś) m (烏爾都語寫法)

  1. 生活方式
  2. 愉悅高興
变格
衍生词汇
  • (aiś karnā, 享受)

词源 2

古典借詞,源自梵語 (aiśa)

形容词

(aiś) (無屈折,烏爾都語寫法)

参考资料

  • ऐश”, Rekhta Urdu Dictionary, Noida, India: Rekhta Foundation, 2024.
  • Dāsa, Śyamāsundara, “”, in Hindī Śabdasāgara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, 1965–1975.
  • McGregor, Ronald Stuart (1993), ”, The Oxford Hindi-English Dictionary, London: Oxford University Press

梵语

其他書寫系統

词源

源自 (īśa)

发音

  • (Vedic) 國際音標(幫助)/ɑːj.ɕɐ/
  • (Classical Sanskrit) 國際音標(幫助)/ˈɑj.ɕɐ/

形容词

(aiśa)

  1. 神聖的;至高無上

变格

ऐश (aiśa)的陽性a-詞幹變格
單數 雙數 複數
主格
aiśaḥ

aiśau
/ ¹
aiśāḥ / aiśāsaḥ¹
呼格
aiśa

aiśau
/ ¹
aiśāḥ / aiśāsaḥ¹
賓格
aiśam

aiśau

aiśān
工具格
aiśena

aiśābhyām
/ ¹
aiśaiḥ / aiśebhiḥ¹
與格
aiśāya

aiśābhyām

aiśebhyaḥ
奪格
aiśāt

aiśābhyām

aiśebhyaḥ
屬格
aiśasya

aiśayoḥ

aiśānām
方位格
aiśe

aiśayoḥ

aiśeṣu
備注
  • ¹吠陀
ऐशी (aiśī)的陰性ī-詞幹變格
單數 雙數 複數
主格
aiśī
/ ¹
aiśyau / aiśī¹
/ ¹
aiśyaḥ / aiśīḥ¹
呼格
aiśi
/ ¹
aiśyau / aiśī¹
/ ¹
aiśyaḥ / aiśīḥ¹
賓格
aiśīm
/ ¹
aiśyau / aiśī¹

aiśīḥ
工具格
aiśyā

aiśībhyām

aiśībhiḥ
與格
aiśyai

aiśībhyām

aiśībhyaḥ
奪格
aiśyāḥ

aiśībhyām

aiśībhyaḥ
屬格
aiśyāḥ

aiśyoḥ

aiśīnām
方位格
aiśyām

aiśyoḥ

aiśīṣu
備注
  • ¹吠陀
ऐश (aiśa)的中性a-詞幹變格
單數 雙數 複數
主格
aiśam

aiśe
/ ¹
aiśāni / aiśā¹
呼格
aiśa

aiśe
/ ¹
aiśāni / aiśā¹
賓格
aiśam

aiśe
/ ¹
aiśāni / aiśā¹
工具格
aiśena

aiśābhyām
/ ¹
aiśaiḥ / aiśebhiḥ¹
與格
aiśāya

aiśābhyām

aiśebhyaḥ
奪格
aiśāt

aiśābhyām

aiśebhyaḥ
屬格
aiśasya

aiśayoḥ

aiśānām
方位格
aiśe

aiśayoḥ

aiśeṣu
備注
  • ¹吠陀

参考资料

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.