梵语

其他書寫系統

词源

源自 (prāṇa, 生命) + (-in)

发音

  • (Vedic) 國際音標(幫助)/pɽɑː.ɳin̪/
  • (Classical Sanskrit) 國際音標(幫助)/ˈpɽɑː.ɳin̪/

形容词

(prāṇin)

  1. 呼吸的,活著

变格

प्राणिन् (prāṇin)的陽性in-詞幹變格
單數 雙數 複數
主格
prāṇī
/ ¹
prāṇinau / prāṇinā¹

prāṇinaḥ
呼格
prāṇin
/ ¹
prāṇinau / prāṇinā¹

prāṇinaḥ
賓格
prāṇinam
/ ¹
prāṇinau / prāṇinā¹

prāṇinaḥ
工具格
prāṇinā

prāṇibhyām

prāṇibhiḥ
與格
prāṇine

prāṇibhyām

prāṇibhyaḥ
奪格
prāṇinaḥ

prāṇibhyām

prāṇibhyaḥ
屬格
prāṇinaḥ

prāṇinoḥ

prāṇinām
方位格
prāṇini

prāṇinoḥ

prāṇiṣu
備注
  • ¹吠陀
प्राणिन् (prāṇin)的陰性in-詞幹變格
單數 雙數 複數
主格
prāṇī
/ ¹
prāṇinau / prāṇinā¹

prāṇinaḥ
呼格
prāṇin
/ ¹
prāṇinau / prāṇinā¹

prāṇinaḥ
賓格
prāṇinam
/ ¹
prāṇinau / prāṇinā¹

prāṇinaḥ
工具格
prāṇinā

prāṇibhyām

prāṇibhiḥ
與格
prāṇine

prāṇibhyām

prāṇibhyaḥ
奪格
prāṇinaḥ

prāṇibhyām

prāṇibhyaḥ
屬格
prāṇinaḥ

prāṇinoḥ

prāṇinām
方位格
prāṇini

prāṇinoḥ

prāṇiṣu
備注
  • ¹吠陀
प्राणिन् (prāṇin)的中性in-詞幹變格
單數 雙數 複數
主格
prāṇi

prāṇinī

prāṇīni
呼格
prāṇini

prāṇinī

prāṇīni
賓格
prāṇi

prāṇinī

prāṇīni
工具格
prāṇinā

prāṇibhyām

prāṇibhiḥ
與格
prāṇine

prāṇibhyām

prāṇibhyaḥ
奪格
prāṇinaḥ

prāṇibhyām

prāṇibhyaḥ
屬格
prāṇinaḥ

prāṇinoḥ

prāṇinām
方位格
prāṇini

prāṇinoḥ

prāṇiṣu

名词

(prāṇin) m

  1. 活物生物動物

变格

प्राणिन् (prāṇin)的陽性in-詞幹變格
單數 雙數 複數
主格
prāṇī
/ ¹
prāṇinau / prāṇinā¹

prāṇinaḥ
呼格
prāṇin
/ ¹
prāṇinau / prāṇinā¹

prāṇinaḥ
賓格
prāṇinam
/ ¹
prāṇinau / prāṇinā¹

prāṇinaḥ
工具格
prāṇinā

prāṇibhyām

prāṇibhiḥ
與格
prāṇine

prāṇibhyām

prāṇibhyaḥ
奪格
prāṇinaḥ

prāṇibhyām

prāṇibhyaḥ
屬格
prāṇinaḥ

prāṇinoḥ

prāṇinām
方位格
prāṇini

prāṇinoḥ

prāṇiṣu
備注
  • ¹吠陀
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.