參見:
梵语
词源
Michael Witzel认为源自底層語言。
名词
(śāli) m
- 大米
- 米粒
- दशकुमारचरितम् दण्डिनः:
- साकन्या तान्गन्धशालीन्संक्षुद्य मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाया भूमौ नालीपृष्टेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार
- sākanyā tāngandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyā bhūmau nālīpṛṣṭena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra
- साकन्या तान्गन्धशालीन्संक्षुद्य मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाया भूमौ नालीपृष्टेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार
- 米饭
变格
शालि (śāli)的陽性i-詞幹變格 | |||
---|---|---|---|
單數 | 雙數 | 複數 | |
主格 | śāliḥ |
śālī |
śālayaḥ |
呼格 | śāle |
śālī |
śālayaḥ |
賓格 | śālim |
śālī |
śālīn |
工具格 | / ¹ śālinā / śālyā¹ |
śālibhyām |
śālibhiḥ |
與格 | / ² śālaye / śālye² |
śālibhyām |
śālibhyaḥ |
奪格 | / ² śāleḥ / śālyaḥ² |
śālibhyām |
śālibhyaḥ |
屬格 | / ² śāleḥ / śālyaḥ² |
śālyoḥ |
śālīnām |
方位格 | śālau |
śālyoḥ |
śāliṣu |
備注 |
|
派生語彙
参考资料
- Monier Williams (1899), “”, A Sanskrit–English Dictionary, […], new版, Oxford: At the Clarendon Press, OCLC 458052227, 页1068
- The linguistic history of some Indian domestic plants, M. Witzel, 2009
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.