參見:

梵语

词源

Michael Witzel认为源自底層語言

名词

(śāli) m

  1. 大米
  2. 米粒
    • दशकुमारचरितम् दण्डिनः:
      साकन्या तान्गन्धशालीन्संक्षुद्य मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाया भूमौ नालीपृष्टेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार
      sākanyā tāngandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyā bhūmau nālīpṛṣṭena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra
  3. 米饭

变格

शालि (śāli)的陽性i-詞幹變格
單數 雙數 複數
主格
śāliḥ

śālī

śālayaḥ
呼格
śāle

śālī

śālayaḥ
賓格
śālim

śālī

śālīn
工具格 / ¹
śālinā / śālyā¹

śālibhyām

śālibhiḥ
與格 / ²
śālaye / śālye²

śālibhyām

śālibhyaḥ
奪格 / ²
śāleḥ / śālyaḥ²

śālibhyām

śālibhyaḥ
屬格 / ²
śāleḥ / śālyaḥ²

śālyoḥ

śālīnām
方位格
śālau

śālyoḥ

śāliṣu
備注
  • ¹吠陀
  • ²較不常見

派生語彙

  • 巴利語:
  • 漢語:
  • 馬拉地語: (sāḷ)
  • 古吉拉特語: (sāḷ)

参考资料

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.