梵語

其他文字

詞源

(netra) + (piṇḍa) 的複合詞

發音

  • (Vedic) 國際音標(幫助)/n̪ɐjt̪.ɽɐ.piɳ.ɖɐ/
  • (Classical Sanskrit) 國際音標(幫助)/n̪eːt̪.ɽɐˈpiɳ.ɖɐ/

名詞

(netrapiṇḍa) m

  1. 眼球

變格

नेत्रपिण्ड (netrapiṇḍa)的陽性a-詞幹變格
單數 雙數 複數
主格
netrapiṇḍaḥ

netrapiṇḍau
/ ¹
netrapiṇḍāḥ / netrapiṇḍāsaḥ¹
呼格
netrapiṇḍa

netrapiṇḍau
/ ¹
netrapiṇḍāḥ / netrapiṇḍāsaḥ¹
賓格
netrapiṇḍam

netrapiṇḍau

netrapiṇḍān
工具格
netrapiṇḍena

netrapiṇḍābhyām
/ ¹
netrapiṇḍaiḥ / netrapiṇḍebhiḥ¹
與格
netrapiṇḍāya

netrapiṇḍābhyām

netrapiṇḍebhyaḥ
奪格
netrapiṇḍāt

netrapiṇḍābhyām

netrapiṇḍebhyaḥ
屬格
netrapiṇḍasya

netrapiṇḍayoḥ

netrapiṇḍānām
方位格
netrapiṇḍe

netrapiṇḍayoḥ

netrapiṇḍeṣu
備注
  • ¹吠陀

參考資料

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.