參見:

梵语

其他文字

词源

源自原始印度-雅利安語 ,源自原始印度-伊朗語 ,源自原始印歐語 (紅色),源自 (紅色)。與阿維斯陀語 (raoiδita-)古希臘語 (eruthrós)拉丁語 吐火羅語A 吐火羅語B 教會斯拉夫語 (rudŭ)立陶宛語 古英語 英語 )同源。

原本應作 *rudhrá,插入 -i- 是受 (rudhikrā́)的影響。

发音

  • (Vedic) 國際音標(幫助)/ɽu.d̪ʱi.ɽɐ́/
  • (Classical Sanskrit) 國際音標(幫助)/ˈɽu.d̪ʱi.ɽɐ/

形容词

(rudhirá)

  1. 紅色的,血色

变格

रुधिर (rudhirá)的陽性a-詞幹變格
單數 雙數 複數
主格
rudhiráḥ

rudhiraú
/ ¹
rudhirā́ḥ / rudhirā́saḥ¹
呼格
rúdhira

rúdhirau
/ ¹
rúdhirāḥ / rúdhirāsaḥ¹
賓格
rudhirám

rudhiraú

rudhirā́n
工具格
rudhiréṇa

rudhirā́bhyām
/ ¹
rudhiraíḥ / rudhirébhiḥ¹
與格
rudhirā́ya

rudhirā́bhyām

rudhirébhyaḥ
奪格
rudhirā́t

rudhirā́bhyām

rudhirébhyaḥ
屬格
rudhirásya

rudhiráyoḥ

rudhirā́ṇām
方位格
rudhiré

rudhiráyoḥ

rudhiréṣu
備注
  • ¹吠陀
रुधिरा (rudhirā́)的陰性ā-詞幹變格
單數 雙數 複數
主格
rudhirā́

rudhiré

rudhirā́ḥ
呼格
rúdhire

rúdhire

rúdhirāḥ
賓格
rudhirā́m

rudhiré

rudhirā́ḥ
工具格 / ¹
rudhiráyā / rudhirā́¹

rudhirā́bhyām

rudhirā́bhiḥ
與格
rudhirā́yai

rudhirā́bhyām

rudhirā́bhyaḥ
奪格
rudhirā́yāḥ

rudhirā́bhyām

rudhirā́bhyaḥ
屬格
rudhirā́yāḥ

rudhiráyoḥ

rudhirā́ṇām
方位格
rudhirā́yām

rudhiráyoḥ

rudhirā́su
備注
  • ¹吠陀
रुधिर (rudhirá)的中性a-詞幹變格
單數 雙數 複數
主格
rudhirám

rudhiré
/ ¹
rudhirā́ṇi / rudhirā́¹
呼格
rúdhira

rúdhire
/ ¹
rúdhirāṇi / rúdhirā¹
賓格
rudhirám

rudhiré
/ ¹
rudhirā́ṇi / rudhirā́¹
工具格
rudhiréṇa

rudhirā́bhyām
/ ¹
rudhiraíḥ / rudhirébhiḥ¹
與格
rudhirā́ya

rudhirā́bhyām

rudhirébhyaḥ
奪格
rudhirā́t

rudhirā́bhyām

rudhirébhyaḥ
屬格
rudhirásya

rudhiráyoḥ

rudhirā́ṇām
方位格
rudhiré

rudhiráyoḥ

rudhiréṣu
備注
  • ¹吠陀

衍生词汇

  • (rudhirodgārin)

名词

(rudhirá) m

  1. 火星
  2. 一種寶石(對比 (rudhirā*khya)

变格

रुधिर (rudhirá)的陽性a-詞幹變格
單數 雙數 複數
主格
rudhiráḥ

rudhiraú
/ ¹
rudhirā́ḥ / rudhirā́saḥ¹
呼格
rúdhira

rúdhirau
/ ¹
rúdhirāḥ / rúdhirāsaḥ¹
賓格
rudhirám

rudhiraú

rudhirā́n
工具格
rudhiréṇa

rudhirā́bhyām
/ ¹
rudhiraíḥ / rudhirébhiḥ¹
與格
rudhirā́ya

rudhirā́bhyām

rudhirébhyaḥ
奪格
rudhirā́t

rudhirā́bhyām

rudhirébhyaḥ
屬格
rudhirásya

rudhiráyoḥ

rudhirā́ṇām
方位格
rudhiré

rudhiráyoḥ

rudhiréṣu
備注
  • ¹吠陀

名词

(rudhirá) n

  1. 番紅花
  2. 城市名

变格

रुधिर (rudhirá)的中性a-詞幹變格
單數 雙數 複數
主格
rudhirám

rudhiré
/ ¹
rudhirā́ṇi / rudhirā́¹
呼格
rúdhira

rúdhire
/ ¹
rúdhirāṇi / rúdhirā¹
賓格
rudhirám

rudhiré
/ ¹
rudhirā́ṇi / rudhirā́¹
工具格
rudhiréṇa

rudhirā́bhyām
/ ¹
rudhiraíḥ / rudhirébhiḥ¹
與格
rudhirā́ya

rudhirā́bhyām

rudhirébhyaḥ
奪格
rudhirā́t

rudhirā́bhyām

rudhirébhyaḥ
屬格
rudhirásya

rudhiráyoḥ

rudhirā́ṇām
方位格
rudhiré

rudhiráyoḥ

rudhiréṣu
備注
  • ¹吠陀

派生語彙

  • 泰盧固語: (rudhiramu) (學術化借詞)
  • 泰米爾語: (utiram) (學術化借詞)

参考资料

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.